A 149-10 Kulārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 149/10
Title: Kulārṇavatantra
Dimensions: 33 x 16.5 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4784
Remarks:


Reel No. A 149-10 Inventory No. 36660

Title Kulārṇavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 33.0 x 16.5 cm

Folios 61

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation || ku. rṇa || and in the lower right-hand margin under the word || rāma || on the verso

Place of Deposit NAK

Accession No. 5/4784

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīsarasvatyai namaḥ ||     ||

śrīgurubhyo namaḥ ||     ||

śrīguru (!) gaṇapatiṃ durggāṃ baṭukaṃ śivam acyutaṃ ||

brahmāṇaṃ girijāṃ lakṣmiṃ (!) vāṇīṃ vande vibhūtaye || 1 ||

anādyāyākhilādyāya māyine gatamāyine ||

arūpāya sarūpāya śivāya gurave namaḥ || 2 ||

parāprāsādamaṃtrāya saccidānandacetase ||

agniṣomasvarūpāya tryaṃbakāya namo namaḥ || 3 ||

|| śrī umovāca || ||

bhagavan devadeveśa paṃcakṛtyavidhāyaka || 

sarvadā bhaktisulabha śaraṇāgatavatsala || (fol. 1v1–4)

End

yas tūrddhāmnāyamāhātmyaṃ paṭhec chrīcakrasannidhau ||

bhaktyā paramayā devi yaḥ śṛṇoti hi kaulikaḥ || 105 ||

vratadānatapastīrthayajñadedārccanādiṣu ||

tatphalaṃ koṭiguṇitaṃ labhate tan na saṃśaye (!) || 106 ||

tvatsannidhau ca nivasen nātra kāryyā vicāraṇā (fol. 61v3–4)

Colophon

iti śrīkulārṇave mahārahasye sapādalakṣagraṃthe īśvarapārvatīsaṃvāde paṃcamakhaṇḍe vāsanādikathanan nāma saptadaśollāsaḥ ||

śubhaṃ (fol. 61v4–5)

Microfilm Details

Reel No. A 149/10

Date of Filming 08-10-1971

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. 27v–28r

Catalogued by BK

Date 10-05-2007

Bibliography