A 149-10 Kulārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 149/10
Title: Kulārṇavatantra
Dimensions: 33 x 16.5 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4784
Remarks:
Reel No. A 149-10 Inventory No. 36660
Title Kulārṇavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 33.0 x 16.5 cm
Folios 61
Lines per Folio 13
Foliation figures in the upper left-hand margin under the abbreviation || ku. rṇa || and in the lower right-hand margin under the word || rāma || on the verso
Place of Deposit NAK
Accession No. 5/4784
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīsarasvatyai namaḥ || ||
śrīgurubhyo namaḥ || ||
śrīguru (!) gaṇapatiṃ durggāṃ baṭukaṃ śivam acyutaṃ ||
brahmāṇaṃ girijāṃ lakṣmiṃ (!) vāṇīṃ vande vibhūtaye || 1 ||
anādyāyākhilādyāya māyine gatamāyine ||
arūpāya sarūpāya śivāya gurave namaḥ || 2 ||
parāprāsādamaṃtrāya saccidānandacetase ||
agniṣomasvarūpāya tryaṃbakāya namo namaḥ || 3 ||
|| śrī umovāca || ||
bhagavan devadeveśa paṃcakṛtyavidhāyaka ||
sarvadā bhaktisulabha śaraṇāgatavatsala || (fol. 1v1–4)
End
yas tūrddhāmnāyamāhātmyaṃ paṭhec chrīcakrasannidhau ||
bhaktyā paramayā devi yaḥ śṛṇoti hi kaulikaḥ || 105 ||
vratadānatapastīrthayajñadedārccanādiṣu ||
tatphalaṃ koṭiguṇitaṃ labhate tan na saṃśaye (!) || 106 ||
tvatsannidhau ca nivasen nātra kāryyā vicāraṇā (fol. 61v3–4)
Colophon
iti śrīkulārṇave mahārahasye sapādalakṣagraṃthe īśvarapārvatīsaṃvāde paṃcamakhaṇḍe vāsanādikathanan nāma saptadaśollāsaḥ ||
śubhaṃ (fol. 61v4–5)
Microfilm Details
Reel No. A 149/10
Date of Filming 08-10-1971
Exposures 65
Used Copy Kathmandu
Type of Film positive
Remarks three exposures of fols. 27v–28r
Catalogued by BK
Date 10-05-2007
Bibliography